Mp Board Class 9th Sanskrit Trimasik paper 2022 pdf download कक्षा 9वीं संस्कृत का त्रैमासिक पेपर यहाँ देखें
(vii) कुटिलः जनः विश्वसनीयः न भवन्ति इत्यस्मिन् वाक्ये विशेषणपदम अस्ति
(क) कुटिलः
(ख) जनः
ग) न.
घ) भवन्ति
प्रश्न (2) एकपदेन उत्तरं संस्कृत भाषायां लिखत
(1x7=7)
(i) आयतलोचना का अस्ति? सोता
(ii) तुला कीदृशी आसीत?
(iii) कुत्र दरिद्रता न भवेत् ?
(iv) 'नीरस:' इत्यस्य पदस्य विलोमपदं किम् अस्ति ?
(v) 'सरस्वती' इत्यस्य पदस्य पर्यायपदं लिखत?
(vi) पर्वत:' इत्यस्य पदस्य पर्यायपदं लिखत ?
(vii) समीपम् इत्यस्य पदस्य विलोमपदं किम?
Ans-
1- सीता
2 लौहघटिता
3.पियबचने
4सरस
5 बीणा
6. गिरि: भूनग
7 दूरम्
प्रश्न (3) कोष्ठकेषु प्रदत्तशब्दः रिक्त स्थानानि पूरयत
(i) रामात् पदे विभक्तिः अस्ति। (पंचमी / सप्तमी)
(ii) राजन् शब्दस्य तृतीया विभक्तेः शब्दरूपंअस्ति । (राज्ञा/राजान)
(ii) फलम् पदे . विभक्तिः अस्ति। (प्रथमा / तृतीया)
(iv) 'अधिकार' पदे उपसर्गः अस्ति। (अधिक/अधि)
v) वि उपसर्गयुक्तपदं . अस्ति। (विहार/बिहार)
(vi) कृषकः ग्रामं गच्छति अस्मिन् वाक्ये संज्ञापदं . अस्ति । (कृषकः /ग्राम)
प्रश्न (4) शुद्धवाक्यानां समक्षम् आम अशुद्धवाक्यानां समक्षम् न इति लिखत
(i) पठन्ति इत्यस्मिन् पदे बहुवचनम् अस्ति । आम
(ii) वदामि इत्यस्मिन् पदे प्रथमपुरुषः अस्ति । आम
(ii) 'अगच्छत्' इत्यस्मिन् पदे 'गम् धातुः अस्ति । न
(iv) सुतम् अव्ययपदम् अस्ति। न
v) सर्वत्र अव्ययपदम् न अस्ति । न
(vi) त्वम् पत्र लिखसि इत्यस्मिन् वाक्ये त्वम् सर्वनामपदं न अस्ति । न
प्रश्न (5) युग्म् मेलनं कुरूत (1x6=6)
(अ)
(A) मनः + हर. फ) मनोहर
(ii) चन्द्रशेखरः. द) बहुब्रीहिः
(iii) रमेश ब) गुणसन्धि
(iv) तत्पुरुषसमासः स) सभापण्डितः
(v) व्यंजन सन्धि. सज्जन
vi) यथाशक्ति। इ) अव्ययीभावः
प्रश्न (6) जटायुः केन वामबाहुं दंशति? संस्कृते उत्तर लिखत
Finial Exam paper 2021 class 9th-12th