dispaly

Class 10 Sanskrit Important Question 2021{pdf download}

Class 10 Sanskrit Important Question 2021{pdf download}

नमस्कार दोस्तो आज मै आपको क्लास 10 के Sanskrit Subject के Important प्रश्न बताऊंगा से पिछ्ले कई सालो से लगातार आ रहे  हे ।

10th class sanskrit Important question 2021

इस पोस्ट में आपको कक्षा 10वीं संस्कृत के बहुत ही महत्वपूर्ण प्रश्न को बताने जा रहा हूं ।यह सभी प्रश्न लगातार कई वर्षों से आ रहे हैं ।बोर्ड एग्जाम की तैयारी कर रहे हैं,तो यह सभी प्रश्न आपके लिए बहुत महत्वपूर्ण है|MP Board Exam 2021 Sanskrit Important Questions,

संस्कृत का मॉडल पेपर






Class 10 preboard paper संस्कृत { Pre Board Exam Paper 2021 Download }







कालिदास का निबंध संस्कृत, nibandh Sanskrit bhasha 


                     महाकवि कालिदास

1. कालिदासो भारतस्य श्रेष्ठतमः कविः अस्ति।

2. स:न केवलं भारतस्य प्रत्युत विश्वस्य श्रेष्ठतमः कविः । 

3. तेन विरचिताः सप्त-ग्रन्थाः अतीव प्रसिद्धाः।

4. तेषुद्वे महाकाव्ये रघुवंशं कुमारसंभवंच।

5. तेन मालविकाग्निमित्रम्, विक्रमोर्वशीयम्,
अभिज्ञानशाकुन्तलं, नामानि त्रीणि नाटकानि अपि रचितानि।

6. अनेन विरचितं, साहित्यं विदेशेषु अपि सम्माननीयस्थानं प्राप्तम्।

7. महांकवेः भाषा अत्यन्त सरला मनोहरा च वर्तते। 

8. अस्य काव्यं श्रृंगाररसप्रधानः प्रकृतिप्रधानचास्ति अस्ति।

9. कालिदासस्य उपमाः अतीव प्रसिद्धाः ।

10. उज्जयिन्यां प्रतिवर्ष कालिदास महोत्सवो भवति ।

Sanskrit nibandh, mahakavi kalidas nibandh, mahakavi kalidas nibandh in Sanskrit,kalidas ka nibandh sanskrit mein,संस्कृत में निबंध,



1. संस्कृतभाषायाः महत्त्वम्

(म. प्र. 2009 सेट B, 10, 11, 13, 14, 15, 16) 

1- संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता चास्ति।

2- संस्कृता परिशुद्धा व्याकरणसम्बन्धिदोषादिरहिता संस्कृतभाषेति निगद्यते। 

3- प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत्। सर्वे जनाः संस्कृतभाषाम् एव वदन्ति स्म। 

4-एषा एव अस्माकं पूर्वजानाम् आर्याणां सुलभा, शोभना, गरिमामयी च वाणी।

5- संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति येषां महत्त्वमद्यापि सर्वोपरि वर्तते। 

6-भास कालिदास अश्वघोष भवभूति-दण्डि-सुबन्धु-बाण-जयदेव प्रभृतयो महाकवयो नाटकाराश्च संस्कृतभाषायाः एव। 

7-जीवनस्य सर्वसंस्कारेषु संस्कृतस्य प्रयोगः भवति। अधुनाऽपि सङ्गणकस्य कृते संस्कृतभाषा अति उपयुक्ता अस्ति। 

8-संस्कृतभाषैव भारतस्य प्राणभूताभाषा अस्ति। 

9- राष्ट्रस्य ऐक्यं च साधयति । भारतीय गौरवस्य रक्षणाय एतस्याः

10- प्रसारश्च सर्वैरेव कर्त्तव्यः । अत एव उच्यते 'संस्कृतिः संस्कृताश्रिता।'

और नया पुराने

in feeds add

Hot post