MP Board Class 9th Sanskrit Trimasik Paper 2025-26-Skteach
Class 9th Sanskrit Trimasik paper 2025: class 9th trimasik paper 2025 का समय सारणी (Time Table 2025) जारी कर दिया गया है ।सभी छात्र एमपी बोर्ड की ऑफिशल वेबसाइट पर जाकर class 9th time table 2025 download PDF कर सकते हैं । आप हमारी वेबसाइट के माध्यम से भी त्रैमासिक परीक्षा 2025 के टाइम टेबल को डाउनलोड कर पाएंगे ।
त्रैमासिक परीक्षा 2025 -26 की तैयारी कैसे करें
अगर आप भी ऐसे छात्र हैं जिन्होंने अभी तक पढ़ाई शुरू नहीं की है और त्रैमासिक परीक्षाएं बहुत निकट आ चुकी है ऐसे में उनके सामने ही एक समस्या है की त्रैमासिक परीक्षा की तैयारी कैसे की जाए ।एमपी बोर्ड कक्षा नवी त्रैमासिक परीक्षा 2025 में पास कैसे हो ।इन सभी बातों से चिंतित है तो आपको भागने की आवश्यकता नहीं है यहां पर आपको कुछ टिप्स दिए जा रहे हैं जिसके माध्यम से एमपी बोर्ड कक्षा नवी त्रैमासिक परीक्षा 2025 में आसानी से पास हो सकते हैं ।
1-त्रैमासिक परीक्षा के सिलेबस को देखें
2-त्रैमासिक परीक्षा के कुल प्रश्न पत्र को देखें
3-सभी ओल्ड प्रश्न पत्र को एक बार सवाल अवश्य करें
4-हमारी वेबसाइट पर बताई गई सभी प्रश्नों को अच्छी तरीके से याद करें ।
यह छोटी-छोटी बातों से MP Board class 9th Sanskrit trimasik paper 2025 मैं अच्छा मिला पाएंगे ।अगर आप कक्षा 9वी के सभी विषयोंमें अच्छे अंक लाना चाहते हैं तो आप इस वेबसाइट से जोड़ सकते हैं नीचे दिए गए लिंक पर क्लिक करके आप हमसे जुड़े ।
Class 9 Sanskrit trimaasik paper 2025|कक्षा नवी संस्कृत त्रैमासिक पेपर 2025 एमपी बोर्ड
एमपी बोर्ड के कक्षा नवी के सभी छात्रों के लिए यहां पर कक्षा नवी संस्कृत में त्रामासिक पेपर 2025 को लेकर आ चुके हैं,इस पेपर के माध्यम से सभी छात्र class 9 Sanskrit trimasik paper 2025 मैं अच्छे अंक ला सकते हैं ।इसके लिए बताए गए सभी प्रश्नों को अच्छे तरीके से तैयार करें ।
Class 9 Hindi Trimasik paper PDF 2025
त्रैमासिक परीक्षा 2025-26
कक्षा-9वी
विषय-संस्कृत
समय-3 घंटा पूर्णाक-75
कुल प्रश्नों की संख्या : 23
निर्देशाः-
1. सर्वे प्रश्नाः अनिवार्याः सन्ति ।
2. प्रश्नानां सम्मुखे अंकाः प्रदत्ताः ।
3. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेनैव लेखनीयानि।
प्र.1. उचितं विकल्पं चित्वा लिखत (1 x 6 = 6)
(1) "बालक" शब्दस्य चतुर्थी विभक्तेः एकवचनं रूपं भविष्यति ?
(अ) बालकः
(ब) बालकेन
(स) बालकाय
(द) बालकम्
(II) "फल" शब्दस्य द्वितीया विभक्तेः बहुवचनं रूपं भविष्यति ?
(अ) फलाय
(ब) फलानि
(स) फलम्
(द) फले
(iii) "रामेण" पदे विभक्त्तिः अस्ति ?
(अ) प्रथमा
(ब) द्वितीया
(स) तृतीया
(द) चतुर्थी
(iv) 'रमायाम्" इत्यस्मिन पदे विभक्तिः वचनं च अस्ति ?
(अ) तृतीया एकवचनम्
(ब) पंचमी द्विवचनम्
(स) सप्तमी द्विवचनम्
(द) सप्तमी एकवचनम्
(v) अधोलिखितेषु अव्ययपदम् अस्ति
(अ) रामः
(ब) रमायाम्
(स) फलानि
(द) कुत्र
(vi) अधोलिखितेषु अव्ययपदं न अस्ति -
(अ) अत्र
(ब) तत्र
(स) सर्वत्र
(द) छात्रः
प्र.2. कोष्ठकात् चित्वा रिक्तस्थानानि पूरयत - (1 x 6 = 6)
(1) वर्तमान काले लकारः....... भवति। (लोट्/लट्)
(II) "गच्छन्ति" इत्यस्मिन् पदे .........धातुः अस्ति। (पठ्/गम्)
(iii) "पठति" पदे........ वचनम् अस्ति। (द्विवचन/एकवचनम्)
(iv) गम् धातोः रूपम् अस्ति। (गच्छति/पठति)
(v) "विलोक्य" इत्यस्मिन् पदे ........उपसर्गः अस्ति। (वि/क्त्वा)
(vi) प्र उपसर्गस्य उदाहरणम्.......... अस्ति। (प्रहारेण/पृथ्वीम्)
प्र.3. शुद्धवाक्यानां समक्षम् "आम्" अशुद्ध वाक्यानां समक्षम् "न" इति लिखत्- (1 x 6 = 6)
(१) विद्यालयः इत्यस्मिन् पदे दीर्घसन्धिः अस्ति ?[आम्]
(II) देवेन्द्रः इत्यस्मिन् पदे गुण सन्धिः अस्ति ? आम ।
(ii) "सज्जनः" पदस्य सत्. जनः विच्छेदं न अस्ति ? [न]
(iv) अव्ययीभावः समासस्य उदाहरणं यथाशक्तिः न अस्ति ? [न ]
(v)"पितरौ" समासस्य विग्रहः माता च पिता च भवति[आम ]
(vi) "पीताम्बरः" बहुव्रीहिसमासस्य उदाहरणम् अस्ति[आम ]
4. उचितं युग्म-मेलनं कुरूत- (1 x 6 = 6)
(i) बाल+ टाप् क वचने (4)
(ii) शयित्वा ख पुत्रीम् (5)
(iii) दृश्+क्त्त्वा ग़ वसन्ते (6)
(iv) कुत्र दरित्रता न भवेत् घ दृष्ट्वा (3)
(v) माता काम् आदिशत्... ड़ शी+क्त्वा (2)
(vi) सरसाः रसालाः कदा लंसन्ति च बाला ( 1)
प्र.5. एकपदेन उत्तरं लिखत-(1 x 6 = 6)
(i) "खिन्नः बालः" इत्यस्मिन् पदे विशेष्यं पदम् अस्ति ? बालः
(ii) "कृष्ण सर्पः" इत्यस्मिन् पदे विशेषणं पदम् अस्ति ? कृष्णन
(iii) "आम्रम्” शब्दस्य पर्यायशब्दम् अस्ति ? रसाल:"
(iv) "तटे" शब्दस्य पर्याय शब्दम् अस्ति ? तीरे
(v) "श्वेतः” पदस्य विलोमपदम् अस्ति ?कृष्ण:
(vi) "अधः" पदस्य विलोमपदम् अस्ति ?उपरि :-
प्र.6 बालः कदा कीडितुम् अगच्छत् ?
अथवा बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत् ?
प्र.7 वसन्ते किं भवति ?
अथवा
बालकः कीदृशं चटकम् अपश्यत् ?
प्र.४ जन्तवः केन तुष्यन्ति ?
अथवा
सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत् ?
प्र.9 बालिका किं दृष्ट्वा आश्चर्यचकिता जाता ?
अथवा
कालः कस्य रसं पिबति ?
प्र.10 मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत् ?
अथवा
निर्धनायाः दुहिता मञ्जूषायां कानि अपश्यत् ?
प्र.11 रेखांकित पदानि अधिकृत्य प्रश्न-निर्माणं कुरूत - (कोऽपि द्वे)
i) कुक्कुरः मित्रम् अस्ति।(ii) फलानि न खादन्ति। (iii) ग्रामे अवसत ।
प्र.12 अधोलिखितानि वाक्यानि कः कं प्रति कथयति (कोऽपि द्वौ) लिखत।
(i) तण्डुलान् मा भक्षय।
(ii) अहं तुभ्यं तण्डुलमूल्यं दास्यामि ।
(iii) पुत्रिके ! नाहं पापकर्म करोमि ।
प्र.13 वाच्य-परिवर्तनम् कुरूत्- (कोऽपि द्वे)
(i) मया गम्यते (कर्तृवाच्य)
(ii) रमा कीडति (कर्मवाच्य)
(iii) मोहनेन विद्यालयं गम्यते (कर्तृताच्य)
प्र.14 प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्य
पुस्तकात् सुभाषितम् एकम् लिखत।
प्र.15 अधोलिखितेषु अशुद्ध वाक्येषु शुद्धिं कुरूत (कोऽपि द्वौ)
(i) गणेशं नमः
(ii) बालकः गच्छन्ति
(iii) अहम् पठति