dispaly

Class 8th Sanskrit varshik paper 2023 Mp Board

Class 8th Sanskrit varshik paper 2023 Mp Board



Class 8th Sanskrit varshik paper 2023 Mp Board: मध्यप्रदेश में कक्षा आठवीं की बोर्ड परीक्षाएं शुरू हो चुकी है। 1 अप्रैल को कक्षा आठवीं का संस्कृत का पेपर होने वाला है। आशा करते हैं कि कक्षा आठवीं के सभी छात्रों की अभी तक के सभी पेपर बढ़िया गए होंगे। एमपी बोर्ड क्लास 8 संस्कृत वार्षिक पेपर 2023 के लिए यह पोस्ट बहुत महत्वपूर्ण होने वाली है इस पोस्ट के जरिए हम आपको आठवीं संस्कृत वार्षिक पेपर 2023 की महत्वपूर्ण प्रश्नों और आठवीं संस्कृत के मॉडल क्वेश्चन पेपर 2023 के बारे में बताने वाले हैं वो इस पोस्ट को अंत तक अवश्य देखिए गा क्योंकि इस पोस्ट में जितने भी क्वेश्चंस बताए गए हैं वह आपके एग्जाम की दृष्टि से अति महत्वपूर्ण। आठवीं संस्कृत वार्षिक पेपर 2023 के लिए सभी बच्चों के लिए यह पोस्ट अंत तक पढ़ना होगा इस पोस्ट में बताए गए सभी प्रश्नों को अच्छी तरीके से याद करना।

8th Sanskrit varshik paper 2023

बच्चों अभी तक आपको बता दें कि जितने भी आपके पेपर हो चुके हैं उनमें से हमारे द्वारा जितने भी क्वेश्चन से बताए गए हैं वह आपके पेपर में आते हैं इसलिए हमारे द्वारा जो मॉडल क्वेश्चन पेपर बताया जा रहा है आठवीं के लिए वह मॉडल क्वेश्चन पेपर अच्छी तरीके से याद करना होगा।

एमपी बोर्ड कक्षा आठवीं संस्कृत वार्षिक पेपर 2023 सॉल्यूशन डाउनलोड।

दोस्तों अगर आप भी चाहते हैं कि हमें कक्षा आठवीं के संस्कृत विषय के वार्षिक परीक्षा का सलूशन देखने को मिले तो आपको इस पोस्ट के माध्यम से हम आपको यह बताने की कोशिश कर रहे हैं कि वार्षिक परीक्षा 2030 का पेपर किस तरीके से आता। इस पोस्ट में हम आपको कक्षा आठवीं वार्षिक पेपर 2022 के सलशन को बताने जा रहे हैं। बच्चों का घर अभी तक के पेपर को देखा जाए तो 10 से 20 परसेंट क्वेश्चन से आपकी बात हुई वार्षिक पेपर 2022 से पूछे जा रहे हैं इसलिए अब आपको कक्षा आठवीं संस्कृत वार्षिक पेपर 2023 की तैयारी के लिए सबसे महत्वपूर्ण यह है कि आप को वार्षिक पेपर 2022 को अच्छी तरीके से देखना और उसे पेपर को याद करना।


एमपी बोर्ड वार्षिक परीक्षा-2023

कक्षा-आठवीं

विषय-संस्कृत

समय-2:30 घंटे                                 पूर्णांक-60

निर्देश –


1. प्रश्न क्रमांक 1 से 10 तक के प्रश्न बहुविकल्पीय है प्रत्येक प्रश्न पर 1 अंक निर्धारित है।

2. प्रश्न क्रमांक 11 से 20 तक के सभी प्रश्न लघु उत्तरीय हैं प्रत्येक प्रश्न पर 3 अंक निर्धारित हैं।

3. प्रश्न क्रमांक 21 से 24 तक के प्रश्न दीर्घ उत्तरीय हैं प्रत्येक प्रश्न पर 5 अंक निर्धारित हैं।


बहुविकल्पीय प्रश्न (प्र. 1-10)

निर्देश : समुचित विकल्पं चित्वा लिखत-


प्रश्न 1. ओरछा अस्ति-

(A) छतरपुरमण्डले

(B) टीकमगढ़मण्डले

(C) निवाड़ीमण्डले

(D) रीवामण्डले

उत्तर- (B) टीकमगढ़मण्डले


प्रश्न 2. वराहमिहिरः खगोलशास्त्रं पठितवान्-

(A) आर्यभटातू

(B) चरकातू

(C) सुश्रुतात्

(D) आदित्यदासात्


प्रश्न 3. चन्द्रशेखरस्य जन्म अभवत्-

(A) ब्यावराग्रामे

(B) जावराग्रामे

(C) डवराग्राम

(D) भाभराग्राम

उत्तर- (D) भाभराग्राम


प्रश्न 4. अधोलिखितेषु अव्ययं नास्ति-

(A) तंत्र

(B) श्वः

(C) कुत्र

(D) राम:

उत्तर- (D) राम:


प्रश्न 5. 'दशानन' अस्मिन् पदं समासः अस्ति।

(A) बहुव्रीहि:

(B) तत्पुरुषः

(C) अव्ययीभावः

(D) द्विगु: 

उत्तर- (A) बहुव्रीहि:


प्रश्न 6. 'परोपकार' अस्मिन् पदं सन्धिः अस्ति-

(A) दीर्घसन्धिः

(B) गुणसन्धिः

(C) यण् सन्धिः

(D) वृद्धि सन्धिः

उत्तर- (B) गुणसन्धिः


प्रश्न 7. 'पठित्वा' अस्मिन् शब्दे प्रत्ययः अस्ति-

(A) ल्यप्-प्रत्ययः

(B)क्त्वा-प्रत्ययः

(C) तुमुन् प्रत्ययः

(D) क्तवतु-प्रत्ययः

उत्तर- (B)क्त्वा-प्रत्ययः


प्रश्न 8. चित्रकूटे नदी प्रसिद्धा-

(A) कावेरी

(B) नर्मदा

(C) मन्दाकिनी

(D) यमुना

उत्तर- (C) मन्दाकिनी


प्रश्न 9. माता गुरुतरा अस्ति।

(A) बुद्धेः

(B)भूमे:

(C) भगिन्याः

(D)पत्नया:

उत्तर- (B)भूमे:


प्रश्न 10. 'छात्रेण' अस्मिन् पदं विभक्तिः अस्ति-

(A) द्वितीया

(B) चतुर्थी

(C) तृतीया

(D) पञ्चमी

उत्तर- (C) तृतीया


लघुत्तरीयप्रश्नाः (प्र. 11-20 )


प्रश्न 11.मालविकाग्निमित्रनाट्य कति अंक: सन्ति? 

उत्तर- मालविकाग्निमित्रनाट्ये पञ्च अङ्काः सन्ति ।


प्रश्न 12. कीदृशी अहिल्याबाई सदा राजते?

उत्तर- सर्वं सहा जितक्रोधा धर्मार्थकाममोक्षेषु निरता अहिल्याबाई सदा राजते।


प्रश्न 13. पञ्चानाम् अन्नानां नामानि लिखत?

उत्तर- पञ्चानाम् अन्नानां नामानि एतानि सन्ति- गोधूमाः, चणकाः, यवाः, तण्डुलाः, द्विदला:।


प्रश्न 14. ओङ्कारेश्वरनगरे किं नाम ज्योतिलिंगम ?

उत्तर- ओङ्कारेश्वरनगरे अमलेश्वरनाम ज्योतिर्लिङ्गम।


प्रश्न 15 भारत्याः कोशः कस्मात् वृद्धिमायाति ?

उत्तर- भारत्याः कोश: व्ययतो वृद्धिमायाति।


प्रश्न 16. राज्ञः धर्मः किमस्ति ?

उत्तर- राज्ञः धर्मः प्रजापालनं, शासनम् एव अस्ति।


प्रश्न 17. अधोलिखित सङ्ख्याः संस्कृतशब्देपु लिखत-

(1) 30

(2) 41

(3) 47

उत्तर- (1) त्रिंशत् (30) (2) एकचत्वारिंशत् (41), (3) सप्तचत्वारिंशत् (47)


प्रश्न 18. अधोलिखितस्य लट्लकारस्य धातुरुपाणि लङ्लकारे परिवर्तयत-

(1) भवति

(2) पठति

(3)गच्छति 

उत्तर - (1) अभवत्, (2) अपठत्, (3) अगच्छत्


प्रश्न 19. स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत-

उत्तर- गङ्गा पापं शशी तापं दैन्यं कल्परुस्तथा।

        पापं तापं च दैन्यं च घ्नन्ति सन्तोमहाशया:॥


प्रश्न 20. सरदारसरोवरबन्धः कस्यां नद्याम् अस्ति ?

उत्तर- सरदारसरोवरबन्धः नर्मदानद्याम् अस्ति।


दीर्घ उत्तरीय प्रश्नाः (प्र. 21-24 )

निर्देश :- निर्देशानुसारम् उत्तराणि लिखत-


प्रश्न 21. अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत- 

ममपरिसरे एकं पुष्पोद्यानं वर्तते । तत्र विविधवर्णानि पुष्पाणि पर्यटकानां चित्तं मदयन्ति । उद्यानस्य नातिदूरे हिन्दीभाषायाः प्रसिद्ध कवेः केशवदासस्य स्थानमस्ति । षोडशशताब्दात् आरभ्य मम निर्माणम् अद्यावधि चलति एवं परं सर्वाधिक निर्माणकार्यं महाराजवीरसिंहप्रथमस्य शासने अभवत्। मम इतिहास: रोचकः कुतूहलपूर्णः च अस्ति । मध्यकाले मम विशिष्टं स्थानं महत्त्वज्य आसीत् । अधुनाऽपि रामराजा तथैव विराजते इदानीमपि जनाः प्रतिवर्षम् आगच्छन्ति माम् दृष्ट्वा च मुदिताः भवन्ति । अन्यानि अपि लक्ष्मीनारायणमन्दिर फूलबाग दीवानहरदौलभवन सुन्दरभवन शहीदस्मारक प्रभृतीनि दृष्टव्यानि स्थलानि सन्ति । प्रतिदिनं यात्रिणः आगत्य ममैतिहासिक स्वरूपं दृष्ट्वा प्रसन्नाः भवन्ति तथा च तान् विलोक्य अहमपि प्रसन्नः भवामि। स्वरूपं दृष्ट्वा प्रसन्नाः भवन्ति तथा च तान् विलोक्या दृष्टव्यानि स्थलानि सन्ति। प्रतिदिनं यात्रिणः आगत्य अहमपि प्रसन्नः भवामि।


प्रश्न

1. पर्यटकानां चित्तं कानि मोदयन्ति ?

उत्तर- पर्यटकानां चित्तं विविधवर्णानि पुष्पाणि मोदयन्ति।


2. केशवदासः कस्याः भाषायाः कविः अस्ति?

उत्तर- केशवदासः हिंदी भाषायाः कविः अस्ति।


3. सर्वाधिकं निर्माणकार्यं कदा अभवत्?

उत्तर- सर्वाधिक निर्माणकार्यं महाराजवीरसिंहप्रथमस्य शासने अभवत्।


4. अन्यानि कानि दृष्टव्यानि स्थलानि सन्ति?

उत्तर- अन्यानि अपि लक्ष्मीनारायणमन्दिर फूलबाग दीवानहरदौलभवन सुन्दरभवन शहीदस्मारक प्रभृतीनि दृष्टव्यानि स्थलानि सन्ति ।


5. 'विराजते' इत्यत्र कः उपसर्गः अस्ति?

उत्तर- वि

प्रश्न 22. अधोलिखितपद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-

उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् । 

मौने च कलहो नास्ति नास्ति जागरिते भयम् ।।


1. दारिद्र्यं कस्मिन् नास्ति ?

उत्तर- दारिद्र्यम् उद्योगे नास्ति ।


2. कस्य पातकं नास्ति ?

उत्तर- जपतस्य/ जपतो पातकं नास्ति।


3. मौने किं नास्ति ?

उत्तर- मौने कलहं / कलह: नास्ति ।


4. भयं कुत्र नास्ति ?


5. 'उद्योगे' इति शब्दस्य का विभक्तिः अस्ति ?

उत्तर- 'उद्योगे' इति शब्दस्य सप्तमीविभक्तिः अस्ति।


प्रश्न 23. प्रदत्तशब्दैः पत्रं पूरयत- (वन्दे, वार्षिकर्मूल्यांकनम्, अध्ययनम्, अत्र, कथम्)

पूज्यपित: !                                      विदिशात:


                                          दिनांक : 10.01.22


अहम् ………. कुशलः अस्मि । भवान् तत्र…….. अस्ति। मम ………. मार्चमासे भविष्यति। मम …….. सम्यक् प्रचलति । मातरं ………..।


                                                     भवदीय:

                                                       देवेश:

उत्तर-


पूज्यपित: !                                      विदिशात:


                                          दिनांक : 10.01.22


अहम् …अत्र… कुशलः अस्मि । भवान् तत्र…कथम्…. अस्ति। मम …वार्षिकर्मूल्यांकनम्… मार्चमासे भविष्यति। मम …अध्ययनम्….सम्यक् प्रचलति । मातरं …वन्दे….।


                                                     भवदीय:

                                                       देवेश:


प्रश्न 24. अधोलिखितंषु विषयेषु एकस्मिन् विषये पञ्चवाक्येषु वाक्यानि रचयत (निबंध)।

1. पुस्तकम्

2. उद्यानम्

3.धेनुः

4. विद्यालय: 


उत्तर- धेनुःपञ्चवाक्येषु


1. धेनुः अस्माकम् माता अस्ति।

2. धेनोः चत्वारः द्वे शृङ्गे, एकं लाङ्गूलं च भवति ।

3. धेनूनां विविधाः वर्णाः भवन्ति।

4. धेनुः तृणानि भक्षयति।

5. धेनुः जनेभ्यः मधुरम् पयः प्रयच्छति। 

6. गोमूत्रेण विविधानां दोषाणां रोगाणां च नाशः भवति। 


और नया पुराने

in feeds add

Hot post