Class 9th संस्कृत पेपर 2021/कक्षा 9वी संस्कृत पेपर 2021 Pdf download
9th class Sanskrit paper 2021, 9th class ka Sanskrit ka paper 2021, class 9th Sanskrit sample paper 2021,9th class Sanskrit paper 2021,
निर्देश:- सर्वे प्रश्नाः अनिवार्यः सन्ति।
प्रश्न-1 अपठित गद्यांश द्वयस्य प्रश्नानाम उत्तराणि सतभाषायां लिखत वरुणदेवः वृष्टिं तर्वति। सूर्यदेव प्रकाश प्रयच्छति। भूमाता वृक्षस्य आधारभूता अस्ति वायुः अनिलं ददाति ।
ते सर्वे वृक्षं पालयन्ति पोषयन्ति रक्षान्ति च । ते न कदापि "मम अधिकारः वर्तते" इति अवदन ते सर्वे
परोपकारिणः । परं सूर्य सर्वे परोपकारिा: वृक्षरय साहार्यं २्थीकत्य तमेव नाशवितु कृतरावल्या यू्य स्वाश्रयमेव नाशयथ। अरिमन वृक्षे छिन्ने संति यरां कुत्र गमिष्यथ ।
प्रश्न:- (क) कः वृष्टिं वर्षति ?
(ख) सूर्यदेवः किं प्रयच्छति ?
(ग) का वृक्षस्य आधारभूता अस्ति ?
(घ) क: अनिलं ददाति ?
(ङ) के परोपकारिणः ?
(च) वर्तते इति पदे का धातु अस्ति ?
प्रश्न-2 अपठित पद्यांश द्वयस्य प्रश्नानाम् उत्तराणि संस्कृतभाषायां- लिखत
गग्डा पापं शशी तापं दैन्यं कल्पतरुस्स्तथा। पाप तापं च दैन्यं च ध्नन्ति सन्तोमहाशयाः ।।
प्रश्न:- (क) का पापं हन्ति ?
(ख) शशी किं करोति ?
(ग) कल्पतरुः किं हन्ति ?
(घ) पापं तापं दैन्यं च के धनन्ति ?
(७) पापम् इति शब्दस्य विलोमपदं लिखत ?
(च) हन्ति इत्यस्मिन पदे कि वचनम् अस्ति ?
प्रश्न-3 एकपदेन उत्तर लिखत - (कोई - 5)
(क) जीमूतवाहनः कस्य पुत्रः अस्ति ?
(ख) कः तन्द्रालुः भवति ?
(ग) कः अशस्त्र आसीत् ?
(घ) तुला कीदृशी आसीत् ?
(ड.) कुत्र दरिदृता न भवेत् ?
(च) सा के ददर्श ?
प्रश्न-4 'क स्तम्भ विशेषणानि 'ख' स्तम्भ विशेषणानि दन तानि । तानि समुचित योजयत 1.
प्रश्न-5 पाठस्य आधारेण प्रदलपदानां सन्धि/सन्धिच्छेदवा कुरुत -
(क) शिवास्ते
(ख) मनः हरः
(ग) सप्ताहान्ते
घ) नेच्छामि
ङ) अत्युत्तमः
प्रश्न-6 स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत ?
(क) तरोः कृपया सः पुत्रम् अप्राप्नोत्।
(ख) सः कल्पतखे न्यवेदयत् ।
(ग) धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।
(घ) कल्पतरुः पृथिव्यां धनानि अवर्षत् ।
(ड.) जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।
प्रश्न-7 उदाहरणमनुसृत्य समस्तं पदं रचयत
(क) पञ्चाना वटानां समाहारः ।
(ग) अष्टानां भुजानां समाहारः।
ख) सप्तानां पदानां समाहार।
(घ) चतुर्णा मुखानां समाहारः ।
प्रश्न-8 आधोलिखितेभ्यः पदेभ्यः उपसर्गान विचित्य लिखत
प्रश्न-9 भिन्न वर्गीय पदं चिनुत
(क) अधिरोदुम् गन्तुम् सेतुम्. निर्मातुम् ।
(ख) निःश्वस्य . चिन्तय, विमृश्य , अपेत्य
(ग) विश्वसिमि पश्यामि करिष्यामि अभिलाषा ।
(घ) तपोभिः दुर्बुद्धिः सिकताभिः कुटुम्बिभिः
प्रश्न-10 उदाहरणमनुसृत्य अधोलिखितविग्रह पदानां समापदानि लिखत । "विग्रहपदानि"
"समस्तपदानि
(क) अक्षराणां
ख) सिर्फ माया. सेतु
(ग) पितुः चरणैः
(घ) गुरोः ग्रहम्
(ड) विद्यायाः अभ्यासः
प्रश्न-11 उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रह कुरुत।
(क) जलप्रवाहे
(ख) तपश्चर्यया
(ग) जलाच्छलनध्वनिः (घ) सेतुनिर्माणप्रयासः
प्रश्न-12 उदाहरणमनुसृत्य पदरचनां
स्थले चरन्ति इति
निशायां चरन्ति इति
व्योम्नि चरन्ति इति गिरौ चरन्ति इति -
भूमौ चरन्ति इति
प्रश्न-13 पाठाधरण अधोलिखितपदानां प्रकृति-प्रत्ययं च सयोज्य / विभज्य वा लिखत । (क) करणीयम्
(ख) वि + की + ल्यप्
(ग) पठितम्
(घ) ताडयू + क्त्वा
(ङ) दोग्धुम
प्रश्न-14 अवकाशार्थम् प्रार्थना पत्रम् लिखत -
प्रश्न-15 निबंध लिखत -कोई - एक)
(क) कालिदासः
(ख) विद्यालयः
(ग) उद्यानम्।